सुबन्तावली ?हरिदत्तदैवज्ञ

Roma

पुमान्एकद्विबहु
प्रथमाहरिदत्तदैवज्ञः हरिदत्तदैवज्ञौ हरिदत्तदैवज्ञाः
सम्बोधनम्हरिदत्तदैवज्ञ हरिदत्तदैवज्ञौ हरिदत्तदैवज्ञाः
द्वितीयाहरिदत्तदैवज्ञम् हरिदत्तदैवज्ञौ हरिदत्तदैवज्ञान्
तृतीयाहरिदत्तदैवज्ञेन हरिदत्तदैवज्ञाभ्याम् हरिदत्तदैवज्ञैः हरिदत्तदैवज्ञेभिः
चतुर्थीहरिदत्तदैवज्ञाय हरिदत्तदैवज्ञाभ्याम् हरिदत्तदैवज्ञेभ्यः
पञ्चमीहरिदत्तदैवज्ञात् हरिदत्तदैवज्ञाभ्याम् हरिदत्तदैवज्ञेभ्यः
षष्ठीहरिदत्तदैवज्ञस्य हरिदत्तदैवज्ञयोः हरिदत्तदैवज्ञानाम्
सप्तमीहरिदत्तदैवज्ञे हरिदत्तदैवज्ञयोः हरिदत्तदैवज्ञेषु

समास हरिदत्तदैवज्ञ

अव्यय ॰हरिदत्तदैवज्ञम् ॰हरिदत्तदैवज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria