सुबन्तावली ?हरिदत्तभट्ट

Roma

पुमान्एकद्विबहु
प्रथमाहरिदत्तभट्टः हरिदत्तभट्टौ हरिदत्तभट्टाः
सम्बोधनम्हरिदत्तभट्ट हरिदत्तभट्टौ हरिदत्तभट्टाः
द्वितीयाहरिदत्तभट्टम् हरिदत्तभट्टौ हरिदत्तभट्टान्
तृतीयाहरिदत्तभट्टेन हरिदत्तभट्टाभ्याम् हरिदत्तभट्टैः हरिदत्तभट्टेभिः
चतुर्थीहरिदत्तभट्टाय हरिदत्तभट्टाभ्याम् हरिदत्तभट्टेभ्यः
पञ्चमीहरिदत्तभट्टात् हरिदत्तभट्टाभ्याम् हरिदत्तभट्टेभ्यः
षष्ठीहरिदत्तभट्टस्य हरिदत्तभट्टयोः हरिदत्तभट्टानाम्
सप्तमीहरिदत्तभट्टे हरिदत्तभट्टयोः हरिदत्तभट्टेषु

समास हरिदत्तभट्ट

अव्यय ॰हरिदत्तभट्टम् ॰हरिदत्तभट्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria