Declension table of ?haridattā

Deva

FeminineSingularDualPlural
Nominativeharidattā haridatte haridattāḥ
Vocativeharidatte haridatte haridattāḥ
Accusativeharidattām haridatte haridattāḥ
Instrumentalharidattayā haridattābhyām haridattābhiḥ
Dativeharidattāyai haridattābhyām haridattābhyaḥ
Ablativeharidattāyāḥ haridattābhyām haridattābhyaḥ
Genitiveharidattāyāḥ haridattayoḥ haridattānām
Locativeharidattāyām haridattayoḥ haridattāsu

Adverb -haridattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria