Declension table of ?haridāsabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativeharidāsabhaṭṭaḥ haridāsabhaṭṭau haridāsabhaṭṭāḥ
Vocativeharidāsabhaṭṭa haridāsabhaṭṭau haridāsabhaṭṭāḥ
Accusativeharidāsabhaṭṭam haridāsabhaṭṭau haridāsabhaṭṭān
Instrumentalharidāsabhaṭṭena haridāsabhaṭṭābhyām haridāsabhaṭṭaiḥ haridāsabhaṭṭebhiḥ
Dativeharidāsabhaṭṭāya haridāsabhaṭṭābhyām haridāsabhaṭṭebhyaḥ
Ablativeharidāsabhaṭṭāt haridāsabhaṭṭābhyām haridāsabhaṭṭebhyaḥ
Genitiveharidāsabhaṭṭasya haridāsabhaṭṭayoḥ haridāsabhaṭṭānām
Locativeharidāsabhaṭṭe haridāsabhaṭṭayoḥ haridāsabhaṭṭeṣu

Compound haridāsabhaṭṭa -

Adverb -haridāsabhaṭṭam -haridāsabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria