Declension table of haridāsa

Deva

MasculineSingularDualPlural
Nominativeharidāsaḥ haridāsau haridāsāḥ
Vocativeharidāsa haridāsau haridāsāḥ
Accusativeharidāsam haridāsau haridāsān
Instrumentalharidāsena haridāsābhyām haridāsaiḥ haridāsebhiḥ
Dativeharidāsāya haridāsābhyām haridāsebhyaḥ
Ablativeharidāsāt haridāsābhyām haridāsebhyaḥ
Genitiveharidāsasya haridāsayoḥ haridāsānām
Locativeharidāse haridāsayoḥ haridāseṣu

Compound haridāsa -

Adverb -haridāsam -haridāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria