Declension table of ?haribodhadina

Deva

NeuterSingularDualPlural
Nominativeharibodhadinam haribodhadine haribodhadināni
Vocativeharibodhadina haribodhadine haribodhadināni
Accusativeharibodhadinam haribodhadine haribodhadināni
Instrumentalharibodhadinena haribodhadinābhyām haribodhadinaiḥ
Dativeharibodhadināya haribodhadinābhyām haribodhadinebhyaḥ
Ablativeharibodhadināt haribodhadinābhyām haribodhadinebhyaḥ
Genitiveharibodhadinasya haribodhadinayoḥ haribodhadinānām
Locativeharibodhadine haribodhadinayoḥ haribodhadineṣu

Compound haribodhadina -

Adverb -haribodhadinam -haribodhadināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria