Declension table of ?haribodha

Deva

MasculineSingularDualPlural
Nominativeharibodhaḥ haribodhau haribodhāḥ
Vocativeharibodha haribodhau haribodhāḥ
Accusativeharibodham haribodhau haribodhān
Instrumentalharibodhena haribodhābhyām haribodhaiḥ haribodhebhiḥ
Dativeharibodhāya haribodhābhyām haribodhebhyaḥ
Ablativeharibodhāt haribodhābhyām haribodhebhyaḥ
Genitiveharibodhasya haribodhayoḥ haribodhānām
Locativeharibodhe haribodhayoḥ haribodheṣu

Compound haribodha -

Adverb -haribodham -haribodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria