Declension table of ?haribhūta

Deva

MasculineSingularDualPlural
Nominativeharibhūtaḥ haribhūtau haribhūtāḥ
Vocativeharibhūta haribhūtau haribhūtāḥ
Accusativeharibhūtam haribhūtau haribhūtān
Instrumentalharibhūtena haribhūtābhyām haribhūtaiḥ haribhūtebhiḥ
Dativeharibhūtāya haribhūtābhyām haribhūtebhyaḥ
Ablativeharibhūtāt haribhūtābhyām haribhūtebhyaḥ
Genitiveharibhūtasya haribhūtayoḥ haribhūtānām
Locativeharibhūte haribhūtayoḥ haribhūteṣu

Compound haribhūta -

Adverb -haribhūtam -haribhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria