Declension table of haribhaktivilāsa

Deva

MasculineSingularDualPlural
Nominativeharibhaktivilāsaḥ haribhaktivilāsau haribhaktivilāsāḥ
Vocativeharibhaktivilāsa haribhaktivilāsau haribhaktivilāsāḥ
Accusativeharibhaktivilāsam haribhaktivilāsau haribhaktivilāsān
Instrumentalharibhaktivilāsena haribhaktivilāsābhyām haribhaktivilāsaiḥ haribhaktivilāsebhiḥ
Dativeharibhaktivilāsāya haribhaktivilāsābhyām haribhaktivilāsebhyaḥ
Ablativeharibhaktivilāsāt haribhaktivilāsābhyām haribhaktivilāsebhyaḥ
Genitiveharibhaktivilāsasya haribhaktivilāsayoḥ haribhaktivilāsānām
Locativeharibhaktivilāse haribhaktivilāsayoḥ haribhaktivilāseṣu

Compound haribhaktivilāsa -

Adverb -haribhaktivilāsam -haribhaktivilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria