Declension table of ?haribhaktisudhārasa

Deva

MasculineSingularDualPlural
Nominativeharibhaktisudhārasaḥ haribhaktisudhārasau haribhaktisudhārasāḥ
Vocativeharibhaktisudhārasa haribhaktisudhārasau haribhaktisudhārasāḥ
Accusativeharibhaktisudhārasam haribhaktisudhārasau haribhaktisudhārasān
Instrumentalharibhaktisudhārasena haribhaktisudhārasābhyām haribhaktisudhārasaiḥ haribhaktisudhārasebhiḥ
Dativeharibhaktisudhārasāya haribhaktisudhārasābhyām haribhaktisudhārasebhyaḥ
Ablativeharibhaktisudhārasāt haribhaktisudhārasābhyām haribhaktisudhārasebhyaḥ
Genitiveharibhaktisudhārasasya haribhaktisudhārasayoḥ haribhaktisudhārasānām
Locativeharibhaktisudhārase haribhaktisudhārasayoḥ haribhaktisudhāraseṣu

Compound haribhaktisudhārasa -

Adverb -haribhaktisudhārasam -haribhaktisudhārasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria