Declension table of ?haribhaktirasāyana

Deva

NeuterSingularDualPlural
Nominativeharibhaktirasāyanam haribhaktirasāyane haribhaktirasāyanāni
Vocativeharibhaktirasāyana haribhaktirasāyane haribhaktirasāyanāni
Accusativeharibhaktirasāyanam haribhaktirasāyane haribhaktirasāyanāni
Instrumentalharibhaktirasāyanena haribhaktirasāyanābhyām haribhaktirasāyanaiḥ
Dativeharibhaktirasāyanāya haribhaktirasāyanābhyām haribhaktirasāyanebhyaḥ
Ablativeharibhaktirasāyanāt haribhaktirasāyanābhyām haribhaktirasāyanebhyaḥ
Genitiveharibhaktirasāyanasya haribhaktirasāyanayoḥ haribhaktirasāyanānām
Locativeharibhaktirasāyane haribhaktirasāyanayoḥ haribhaktirasāyaneṣu

Compound haribhaktirasāyana -

Adverb -haribhaktirasāyanam -haribhaktirasāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria