Declension table of ?haribhaktirasāmṛtasindhu

Deva

MasculineSingularDualPlural
Nominativeharibhaktirasāmṛtasindhuḥ haribhaktirasāmṛtasindhū haribhaktirasāmṛtasindhavaḥ
Vocativeharibhaktirasāmṛtasindho haribhaktirasāmṛtasindhū haribhaktirasāmṛtasindhavaḥ
Accusativeharibhaktirasāmṛtasindhum haribhaktirasāmṛtasindhū haribhaktirasāmṛtasindhūn
Instrumentalharibhaktirasāmṛtasindhunā haribhaktirasāmṛtasindhubhyām haribhaktirasāmṛtasindhubhiḥ
Dativeharibhaktirasāmṛtasindhave haribhaktirasāmṛtasindhubhyām haribhaktirasāmṛtasindhubhyaḥ
Ablativeharibhaktirasāmṛtasindhoḥ haribhaktirasāmṛtasindhubhyām haribhaktirasāmṛtasindhubhyaḥ
Genitiveharibhaktirasāmṛtasindhoḥ haribhaktirasāmṛtasindhvoḥ haribhaktirasāmṛtasindhūnām
Locativeharibhaktirasāmṛtasindhau haribhaktirasāmṛtasindhvoḥ haribhaktirasāmṛtasindhuṣu

Compound haribhaktirasāmṛtasindhu -

Adverb -haribhaktirasāmṛtasindhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria