Declension table of ?haribhaktikalpalatā

Deva

FeminineSingularDualPlural
Nominativeharibhaktikalpalatā haribhaktikalpalate haribhaktikalpalatāḥ
Vocativeharibhaktikalpalate haribhaktikalpalate haribhaktikalpalatāḥ
Accusativeharibhaktikalpalatām haribhaktikalpalate haribhaktikalpalatāḥ
Instrumentalharibhaktikalpalatayā haribhaktikalpalatābhyām haribhaktikalpalatābhiḥ
Dativeharibhaktikalpalatāyai haribhaktikalpalatābhyām haribhaktikalpalatābhyaḥ
Ablativeharibhaktikalpalatāyāḥ haribhaktikalpalatābhyām haribhaktikalpalatābhyaḥ
Genitiveharibhaktikalpalatāyāḥ haribhaktikalpalatayoḥ haribhaktikalpalatānām
Locativeharibhaktikalpalatāyām haribhaktikalpalatayoḥ haribhaktikalpalatāsu

Adverb -haribhaktikalpalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria