सुबन्तावली ?हरिभक्तिभास्करसद्वैष्णवसारसर्वस्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाहरिभक्तिभास्करसद्वैष्णवसारसर्वस्वम् हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वे हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वानि
सम्बोधनम्हरिभक्तिभास्करसद्वैष्णवसारसर्वस्व हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वे हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वानि
द्वितीयाहरिभक्तिभास्करसद्वैष्णवसारसर्वस्वम् हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वे हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वानि
तृतीयाहरिभक्तिभास्करसद्वैष्णवसारसर्वस्वेन हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वाभ्याम् हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वैः
चतुर्थीहरिभक्तिभास्करसद्वैष्णवसारसर्वस्वाय हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वाभ्याम् हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वेभ्यः
पञ्चमीहरिभक्तिभास्करसद्वैष्णवसारसर्वस्वात् हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वाभ्याम् हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वेभ्यः
षष्ठीहरिभक्तिभास्करसद्वैष्णवसारसर्वस्वस्य हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वयोः हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वानाम्
सप्तमीहरिभक्तिभास्करसद्वैष्णवसारसर्वस्वे हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वयोः हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वेषु

समास हरिभक्तिभास्करसद्वैष्णवसारसर्वस्व

अव्यय ॰हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वम् ॰हरिभक्तिभास्करसद्वैष्णवसारसर्वस्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria