Declension table of haribhaṭṭa

Deva

MasculineSingularDualPlural
Nominativeharibhaṭṭaḥ haribhaṭṭau haribhaṭṭāḥ
Vocativeharibhaṭṭa haribhaṭṭau haribhaṭṭāḥ
Accusativeharibhaṭṭam haribhaṭṭau haribhaṭṭān
Instrumentalharibhaṭṭena haribhaṭṭābhyām haribhaṭṭaiḥ haribhaṭṭebhiḥ
Dativeharibhaṭṭāya haribhaṭṭābhyām haribhaṭṭebhyaḥ
Ablativeharibhaṭṭāt haribhaṭṭābhyām haribhaṭṭebhyaḥ
Genitiveharibhaṭṭasya haribhaṭṭayoḥ haribhaṭṭānām
Locativeharibhaṭṭe haribhaṭṭayoḥ haribhaṭṭeṣu

Compound haribhaṭṭa -

Adverb -haribhaṭṭam -haribhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria