Declension table of hariṣeṇa

Deva

MasculineSingularDualPlural
Nominativehariṣeṇaḥ hariṣeṇau hariṣeṇāḥ
Vocativehariṣeṇa hariṣeṇau hariṣeṇāḥ
Accusativehariṣeṇam hariṣeṇau hariṣeṇān
Instrumentalhariṣeṇena hariṣeṇābhyām hariṣeṇaiḥ hariṣeṇebhiḥ
Dativehariṣeṇāya hariṣeṇābhyām hariṣeṇebhyaḥ
Ablativehariṣeṇāt hariṣeṇābhyām hariṣeṇebhyaḥ
Genitivehariṣeṇasya hariṣeṇayoḥ hariṣeṇānām
Locativehariṣeṇe hariṣeṇayoḥ hariṣeṇeṣu

Compound hariṣeṇa -

Adverb -hariṣeṇam -hariṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria