Declension table of ?hariṣṭhā

Deva

MasculineSingularDualPlural
Nominativehariṣṭhāḥ hariṣṭhau hariṣṭhāḥ
Vocativehariṣṭhāḥ hariṣṭhau hariṣṭhāḥ
Accusativehariṣṭhām hariṣṭhau hariṣṭhāḥ hariṣṭhaḥ
Instrumentalhariṣṭhā hariṣṭhābhyām hariṣṭhābhiḥ
Dativehariṣṭhe hariṣṭhābhyām hariṣṭhābhyaḥ
Ablativehariṣṭhaḥ hariṣṭhābhyām hariṣṭhābhyaḥ
Genitivehariṣṭhaḥ hariṣṭhoḥ hariṣṭhām hariṣṭhanām
Locativehariṣṭhi hariṣṭhoḥ hariṣṭhāsu

Compound hariṣṭhā -

Adverb -hariṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria