सुबन्तावली ?हरिणीनयणा

Roma

स्त्रीएकद्विबहु
प्रथमाहरिणीनयणा हरिणीनयणे हरिणीनयणाः
सम्बोधनम्हरिणीनयणे हरिणीनयणे हरिणीनयणाः
द्वितीयाहरिणीनयणाम् हरिणीनयणे हरिणीनयणाः
तृतीयाहरिणीनयणया हरिणीनयणाभ्याम् हरिणीनयणाभिः
चतुर्थीहरिणीनयणायै हरिणीनयणाभ्याम् हरिणीनयणाभ्यः
पञ्चमीहरिणीनयणायाः हरिणीनयणाभ्याम् हरिणीनयणाभ्यः
षष्ठीहरिणीनयणायाः हरिणीनयणयोः हरिणीनयणानाम्
सप्तमीहरिणीनयणायाम् हरिणीनयणयोः हरिणीनयणासु

अव्यय ॰हरिणीनयणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria