Declension table of ?hariṇeśa

Deva

MasculineSingularDualPlural
Nominativehariṇeśaḥ hariṇeśau hariṇeśāḥ
Vocativehariṇeśa hariṇeśau hariṇeśāḥ
Accusativehariṇeśam hariṇeśau hariṇeśān
Instrumentalhariṇeśena hariṇeśābhyām hariṇeśaiḥ hariṇeśebhiḥ
Dativehariṇeśāya hariṇeśābhyām hariṇeśebhyaḥ
Ablativehariṇeśāt hariṇeśābhyām hariṇeśebhyaḥ
Genitivehariṇeśasya hariṇeśayoḥ hariṇeśānām
Locativehariṇeśe hariṇeśayoḥ hariṇeśeṣu

Compound hariṇeśa -

Adverb -hariṇeśam -hariṇeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria