Declension table of ?hariṇapṛṇākā

Deva

FeminineSingularDualPlural
Nominativehariṇapṛṇākā hariṇapṛṇāke hariṇapṛṇākāḥ
Vocativehariṇapṛṇāke hariṇapṛṇāke hariṇapṛṇākāḥ
Accusativehariṇapṛṇākām hariṇapṛṇāke hariṇapṛṇākāḥ
Instrumentalhariṇapṛṇākayā hariṇapṛṇākābhyām hariṇapṛṇākābhiḥ
Dativehariṇapṛṇākāyai hariṇapṛṇākābhyām hariṇapṛṇākābhyaḥ
Ablativehariṇapṛṇākāyāḥ hariṇapṛṇākābhyām hariṇapṛṇākābhyaḥ
Genitivehariṇapṛṇākāyāḥ hariṇapṛṇākayoḥ hariṇapṛṇākānām
Locativehariṇapṛṇākāyām hariṇapṛṇākayoḥ hariṇapṛṇākāsu

Adverb -hariṇapṛṇākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria