Declension table of ?hariṇanartaka

Deva

MasculineSingularDualPlural
Nominativehariṇanartakaḥ hariṇanartakau hariṇanartakāḥ
Vocativehariṇanartaka hariṇanartakau hariṇanartakāḥ
Accusativehariṇanartakam hariṇanartakau hariṇanartakān
Instrumentalhariṇanartakena hariṇanartakābhyām hariṇanartakaiḥ hariṇanartakebhiḥ
Dativehariṇanartakāya hariṇanartakābhyām hariṇanartakebhyaḥ
Ablativehariṇanartakāt hariṇanartakābhyām hariṇanartakebhyaḥ
Genitivehariṇanartakasya hariṇanartakayoḥ hariṇanartakānām
Locativehariṇanartake hariṇanartakayoḥ hariṇanartakeṣu

Compound hariṇanartaka -

Adverb -hariṇanartakam -hariṇanartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria