सुबन्तावली ?हरिणलक्ष्मन्

Roma

पुमान्एकद्विबहु
प्रथमाहरिणलक्ष्मा हरिणलक्ष्माणौ हरिणलक्ष्माणः
सम्बोधनम्हरिणलक्ष्मन् हरिणलक्ष्माणौ हरिणलक्ष्माणः
द्वितीयाहरिणलक्ष्माणम् हरिणलक्ष्माणौ हरिणलक्ष्मणः
तृतीयाहरिणलक्ष्मणा हरिणलक्ष्मभ्याम् हरिणलक्ष्मभिः
चतुर्थीहरिणलक्ष्मणे हरिणलक्ष्मभ्याम् हरिणलक्ष्मभ्यः
पञ्चमीहरिणलक्ष्मणः हरिणलक्ष्मभ्याम् हरिणलक्ष्मभ्यः
षष्ठीहरिणलक्ष्मणः हरिणलक्ष्मणोः हरिणलक्ष्मणाम्
सप्तमीहरिणलक्ष्मणि हरिणलक्ष्मणोः हरिणलक्ष्मसु

समास हरिणलक्ष्म

अव्यय ॰हरिणलक्ष्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria