Declension table of ?hariṇalāñchana

Deva

MasculineSingularDualPlural
Nominativehariṇalāñchanaḥ hariṇalāñchanau hariṇalāñchanāḥ
Vocativehariṇalāñchana hariṇalāñchanau hariṇalāñchanāḥ
Accusativehariṇalāñchanam hariṇalāñchanau hariṇalāñchanān
Instrumentalhariṇalāñchanena hariṇalāñchanābhyām hariṇalāñchanaiḥ hariṇalāñchanebhiḥ
Dativehariṇalāñchanāya hariṇalāñchanābhyām hariṇalāñchanebhyaḥ
Ablativehariṇalāñchanāt hariṇalāñchanābhyām hariṇalāñchanebhyaḥ
Genitivehariṇalāñchanasya hariṇalāñchanayoḥ hariṇalāñchanānām
Locativehariṇalāñchane hariṇalāñchanayoḥ hariṇalāñchaneṣu

Compound hariṇalāñchana -

Adverb -hariṇalāñchanam -hariṇalāñchanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria