सुबन्तावली ?हरिणकलङ्क

Roma

पुमान्एकद्विबहु
प्रथमाहरिणकलङ्कः हरिणकलङ्कौ हरिणकलङ्काः
सम्बोधनम्हरिणकलङ्क हरिणकलङ्कौ हरिणकलङ्काः
द्वितीयाहरिणकलङ्कम् हरिणकलङ्कौ हरिणकलङ्कान्
तृतीयाहरिणकलङ्केन हरिणकलङ्काभ्याम् हरिणकलङ्कैः हरिणकलङ्केभिः
चतुर्थीहरिणकलङ्काय हरिणकलङ्काभ्याम् हरिणकलङ्केभ्यः
पञ्चमीहरिणकलङ्कात् हरिणकलङ्काभ्याम् हरिणकलङ्केभ्यः
षष्ठीहरिणकलङ्कस्य हरिणकलङ्कयोः हरिणकलङ्कानाम्
सप्तमीहरिणकलङ्के हरिणकलङ्कयोः हरिणकलङ्केषु

समास हरिणकलङ्क

अव्यय ॰हरिणकलङ्कम् ॰हरिणकलङ्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria