Declension table of ?hariṇahṛdaya

Deva

NeuterSingularDualPlural
Nominativehariṇahṛdayam hariṇahṛdaye hariṇahṛdayāni
Vocativehariṇahṛdaya hariṇahṛdaye hariṇahṛdayāni
Accusativehariṇahṛdayam hariṇahṛdaye hariṇahṛdayāni
Instrumentalhariṇahṛdayena hariṇahṛdayābhyām hariṇahṛdayaiḥ
Dativehariṇahṛdayāya hariṇahṛdayābhyām hariṇahṛdayebhyaḥ
Ablativehariṇahṛdayāt hariṇahṛdayābhyām hariṇahṛdayebhyaḥ
Genitivehariṇahṛdayasya hariṇahṛdayayoḥ hariṇahṛdayānām
Locativehariṇahṛdaye hariṇahṛdayayoḥ hariṇahṛdayeṣu

Compound hariṇahṛdaya -

Adverb -hariṇahṛdayam -hariṇahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria