Declension table of ?hariṇadhāman

Deva

MasculineSingularDualPlural
Nominativehariṇadhāmā hariṇadhāmānau hariṇadhāmānaḥ
Vocativehariṇadhāman hariṇadhāmānau hariṇadhāmānaḥ
Accusativehariṇadhāmānam hariṇadhāmānau hariṇadhāmnaḥ
Instrumentalhariṇadhāmnā hariṇadhāmabhyām hariṇadhāmabhiḥ
Dativehariṇadhāmne hariṇadhāmabhyām hariṇadhāmabhyaḥ
Ablativehariṇadhāmnaḥ hariṇadhāmabhyām hariṇadhāmabhyaḥ
Genitivehariṇadhāmnaḥ hariṇadhāmnoḥ hariṇadhāmnām
Locativehariṇadhāmni hariṇadhāmani hariṇadhāmnoḥ hariṇadhāmasu

Compound hariṇadhāma -

Adverb -hariṇadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria