Declension table of ?hariṇākṣa

Deva

MasculineSingularDualPlural
Nominativehariṇākṣaḥ hariṇākṣau hariṇākṣāḥ
Vocativehariṇākṣa hariṇākṣau hariṇākṣāḥ
Accusativehariṇākṣam hariṇākṣau hariṇākṣān
Instrumentalhariṇākṣeṇa hariṇākṣābhyām hariṇākṣaiḥ hariṇākṣebhiḥ
Dativehariṇākṣāya hariṇākṣābhyām hariṇākṣebhyaḥ
Ablativehariṇākṣāt hariṇākṣābhyām hariṇākṣebhyaḥ
Genitivehariṇākṣasya hariṇākṣayoḥ hariṇākṣāṇām
Locativehariṇākṣe hariṇākṣayoḥ hariṇākṣeṣu

Compound hariṇākṣa -

Adverb -hariṇākṣam -hariṇākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria