सुबन्तावली ?हरेकृष्णमहामन्त्रार्थनिरूपण

Roma

नपुंसकम्एकद्विबहु
प्रथमाहरेकृष्णमहामन्त्रार्थनिरूपणम् हरेकृष्णमहामन्त्रार्थनिरूपणे हरेकृष्णमहामन्त्रार्थनिरूपणानि
सम्बोधनम्हरेकृष्णमहामन्त्रार्थनिरूपण हरेकृष्णमहामन्त्रार्थनिरूपणे हरेकृष्णमहामन्त्रार्थनिरूपणानि
द्वितीयाहरेकृष्णमहामन्त्रार्थनिरूपणम् हरेकृष्णमहामन्त्रार्थनिरूपणे हरेकृष्णमहामन्त्रार्थनिरूपणानि
तृतीयाहरेकृष्णमहामन्त्रार्थनिरूपणेन हरेकृष्णमहामन्त्रार्थनिरूपणाभ्याम् हरेकृष्णमहामन्त्रार्थनिरूपणैः
चतुर्थीहरेकृष्णमहामन्त्रार्थनिरूपणाय हरेकृष्णमहामन्त्रार्थनिरूपणाभ्याम् हरेकृष्णमहामन्त्रार्थनिरूपणेभ्यः
पञ्चमीहरेकृष्णमहामन्त्रार्थनिरूपणात् हरेकृष्णमहामन्त्रार्थनिरूपणाभ्याम् हरेकृष्णमहामन्त्रार्थनिरूपणेभ्यः
षष्ठीहरेकृष्णमहामन्त्रार्थनिरूपणस्य हरेकृष्णमहामन्त्रार्थनिरूपणयोः हरेकृष्णमहामन्त्रार्थनिरूपणानाम्
सप्तमीहरेकृष्णमहामन्त्रार्थनिरूपणे हरेकृष्णमहामन्त्रार्थनिरूपणयोः हरेकृष्णमहामन्त्रार्थनिरूपणेषु

समास हरेकृष्णमहामन्त्रार्थनिरूपण

अव्यय ॰हरेकृष्णमहामन्त्रार्थनिरूपणम् ॰हरेकृष्णमहामन्त्रार्थनिरूपणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria