Declension table of ?hareṇuka

Deva

MasculineSingularDualPlural
Nominativehareṇukaḥ hareṇukau hareṇukāḥ
Vocativehareṇuka hareṇukau hareṇukāḥ
Accusativehareṇukam hareṇukau hareṇukān
Instrumentalhareṇukena hareṇukābhyām hareṇukaiḥ hareṇukebhiḥ
Dativehareṇukāya hareṇukābhyām hareṇukebhyaḥ
Ablativehareṇukāt hareṇukābhyām hareṇukebhyaḥ
Genitivehareṇukasya hareṇukayoḥ hareṇukānām
Locativehareṇuke hareṇukayoḥ hareṇukeṣu

Compound hareṇuka -

Adverb -hareṇukam -hareṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria