Declension table of haravilāsa

Deva

MasculineSingularDualPlural
Nominativeharavilāsaḥ haravilāsau haravilāsāḥ
Vocativeharavilāsa haravilāsau haravilāsāḥ
Accusativeharavilāsam haravilāsau haravilāsān
Instrumentalharavilāsena haravilāsābhyām haravilāsaiḥ haravilāsebhiḥ
Dativeharavilāsāya haravilāsābhyām haravilāsebhyaḥ
Ablativeharavilāsāt haravilāsābhyām haravilāsebhyaḥ
Genitiveharavilāsasya haravilāsayoḥ haravilāsānām
Locativeharavilāse haravilāsayoḥ haravilāseṣu

Compound haravilāsa -

Adverb -haravilāsam -haravilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria