Declension table of harasiddhi

Deva

FeminineSingularDualPlural
Nominativeharasiddhiḥ harasiddhī harasiddhayaḥ
Vocativeharasiddhe harasiddhī harasiddhayaḥ
Accusativeharasiddhim harasiddhī harasiddhīḥ
Instrumentalharasiddhyā harasiddhibhyām harasiddhibhiḥ
Dativeharasiddhyai harasiddhaye harasiddhibhyām harasiddhibhyaḥ
Ablativeharasiddhyāḥ harasiddheḥ harasiddhibhyām harasiddhibhyaḥ
Genitiveharasiddhyāḥ harasiddheḥ harasiddhyoḥ harasiddhīnām
Locativeharasiddhyām harasiddhau harasiddhyoḥ harasiddhiṣu

Compound harasiddhi -

Adverb -harasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria