सुबन्तावली ?हरमोहन

Roma

पुमान्एकद्विबहु
प्रथमाहरमोहनः हरमोहनौ हरमोहनाः
सम्बोधनम्हरमोहन हरमोहनौ हरमोहनाः
द्वितीयाहरमोहनम् हरमोहनौ हरमोहनान्
तृतीयाहरमोहनेन हरमोहनाभ्याम् हरमोहनैः हरमोहनेभिः
चतुर्थीहरमोहनाय हरमोहनाभ्याम् हरमोहनेभ्यः
पञ्चमीहरमोहनात् हरमोहनाभ्याम् हरमोहनेभ्यः
षष्ठीहरमोहनस्य हरमोहनयोः हरमोहनानाम्
सप्तमीहरमोहने हरमोहनयोः हरमोहनेषु

समास हरमोहन

अव्यय ॰हरमोहनम् ॰हरमोहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria