सुबन्तावली ?हरजी

Roma

पुमान्एकद्विबहु
प्रथमाहरजीः हरज्या हरज्यः
सम्बोधनम्हरजीः हरजि हरज्या हरज्यः
द्वितीयाहरज्यम् हरज्या हरज्यः
तृतीयाहरज्या हरजीभ्याम् हरजीभिः
चतुर्थीहरज्ये हरजीभ्याम् हरजीभ्यः
पञ्चमीहरज्यः हरजीभ्याम् हरजीभ्यः
षष्ठीहरज्यः हरज्योः हरजीनाम्
सप्तमीहरज्यि हरज्याम् हरज्योः हरजीषु

समास हरजि हरजी

अव्यय ॰हरजि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria