Declension table of ?haradattā

Deva

FeminineSingularDualPlural
Nominativeharadattā haradatte haradattāḥ
Vocativeharadatte haradatte haradattāḥ
Accusativeharadattām haradatte haradattāḥ
Instrumentalharadattayā haradattābhyām haradattābhiḥ
Dativeharadattāyai haradattābhyām haradattābhyaḥ
Ablativeharadattāyāḥ haradattābhyām haradattābhyaḥ
Genitiveharadattāyāḥ haradattayoḥ haradattānām
Locativeharadattāyām haradattayoḥ haradattāsu

Adverb -haradattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria