सुबन्तावली ?हरचूडामणि

Roma

पुमान्एकद्विबहु
प्रथमाहरचूडामणिः हरचूडामणी हरचूडामणयः
सम्बोधनम्हरचूडामणे हरचूडामणी हरचूडामणयः
द्वितीयाहरचूडामणिम् हरचूडामणी हरचूडामणीन्
तृतीयाहरचूडामणिना हरचूडामणिभ्याम् हरचूडामणिभिः
चतुर्थीहरचूडामणये हरचूडामणिभ्याम् हरचूडामणिभ्यः
पञ्चमीहरचूडामणेः हरचूडामणिभ्याम् हरचूडामणिभ्यः
षष्ठीहरचूडामणेः हरचूडामण्योः हरचूडामणीनाम्
सप्तमीहरचूडामणौ हरचूडामण्योः हरचूडामणिषु

समास हरचूडामणि

अव्यय ॰हरचूडामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria