सुबन्तावली ?हरणाहरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाहरणाहरणम् हरणाहरणे हरणाहरणानि
सम्बोधनम्हरणाहरण हरणाहरणे हरणाहरणानि
द्वितीयाहरणाहरणम् हरणाहरणे हरणाहरणानि
तृतीयाहरणाहरणेन हरणाहरणाभ्याम् हरणाहरणैः
चतुर्थीहरणाहरणाय हरणाहरणाभ्याम् हरणाहरणेभ्यः
पञ्चमीहरणाहरणात् हरणाहरणाभ्याम् हरणाहरणेभ्यः
षष्ठीहरणाहरणस्य हरणाहरणयोः हरणाहरणानाम्
सप्तमीहरणाहरणे हरणाहरणयोः हरणाहरणेषु

समास हरणाहरण

अव्यय ॰हरणाहरणम् ॰हरणाहरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria