Declension table of ?harṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeharṣyamāṇam harṣyamāṇe harṣyamāṇāni
Vocativeharṣyamāṇa harṣyamāṇe harṣyamāṇāni
Accusativeharṣyamāṇam harṣyamāṇe harṣyamāṇāni
Instrumentalharṣyamāṇena harṣyamāṇābhyām harṣyamāṇaiḥ
Dativeharṣyamāṇāya harṣyamāṇābhyām harṣyamāṇebhyaḥ
Ablativeharṣyamāṇāt harṣyamāṇābhyām harṣyamāṇebhyaḥ
Genitiveharṣyamāṇasya harṣyamāṇayoḥ harṣyamāṇānām
Locativeharṣyamāṇe harṣyamāṇayoḥ harṣyamāṇeṣu

Compound harṣyamāṇa -

Adverb -harṣyamāṇam -harṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria