Declension table of ?harṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeharṣyamāṇaḥ harṣyamāṇau harṣyamāṇāḥ
Vocativeharṣyamāṇa harṣyamāṇau harṣyamāṇāḥ
Accusativeharṣyamāṇam harṣyamāṇau harṣyamāṇān
Instrumentalharṣyamāṇena harṣyamāṇābhyām harṣyamāṇaiḥ harṣyamāṇebhiḥ
Dativeharṣyamāṇāya harṣyamāṇābhyām harṣyamāṇebhyaḥ
Ablativeharṣyamāṇāt harṣyamāṇābhyām harṣyamāṇebhyaḥ
Genitiveharṣyamāṇasya harṣyamāṇayoḥ harṣyamāṇānām
Locativeharṣyamāṇe harṣyamāṇayoḥ harṣyamāṇeṣu

Compound harṣyamāṇa -

Adverb -harṣyamāṇam -harṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria