Declension table of ?harṣuka

Deva

NeuterSingularDualPlural
Nominativeharṣukam harṣuke harṣukāṇi
Vocativeharṣuka harṣuke harṣukāṇi
Accusativeharṣukam harṣuke harṣukāṇi
Instrumentalharṣukeṇa harṣukābhyām harṣukaiḥ
Dativeharṣukāya harṣukābhyām harṣukebhyaḥ
Ablativeharṣukāt harṣukābhyām harṣukebhyaḥ
Genitiveharṣukasya harṣukayoḥ harṣukāṇām
Locativeharṣuke harṣukayoḥ harṣukeṣu

Compound harṣuka -

Adverb -harṣukam -harṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria