Declension table of ?harṣuka

Deva

MasculineSingularDualPlural
Nominativeharṣukaḥ harṣukau harṣukāḥ
Vocativeharṣuka harṣukau harṣukāḥ
Accusativeharṣukam harṣukau harṣukān
Instrumentalharṣukeṇa harṣukābhyām harṣukaiḥ harṣukebhiḥ
Dativeharṣukāya harṣukābhyām harṣukebhyaḥ
Ablativeharṣukāt harṣukābhyām harṣukebhyaḥ
Genitiveharṣukasya harṣukayoḥ harṣukāṇām
Locativeharṣuke harṣukayoḥ harṣukeṣu

Compound harṣuka -

Adverb -harṣukam -harṣukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria