Declension table of ?harṣitavatī

Deva

FeminineSingularDualPlural
Nominativeharṣitavatī harṣitavatyau harṣitavatyaḥ
Vocativeharṣitavati harṣitavatyau harṣitavatyaḥ
Accusativeharṣitavatīm harṣitavatyau harṣitavatīḥ
Instrumentalharṣitavatyā harṣitavatībhyām harṣitavatībhiḥ
Dativeharṣitavatyai harṣitavatībhyām harṣitavatībhyaḥ
Ablativeharṣitavatyāḥ harṣitavatībhyām harṣitavatībhyaḥ
Genitiveharṣitavatyāḥ harṣitavatyoḥ harṣitavatīnām
Locativeharṣitavatyām harṣitavatyoḥ harṣitavatīṣu

Compound harṣitavati - harṣitavatī -

Adverb -harṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria