Declension table of ?harṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeharṣiṣyat harṣiṣyantī harṣiṣyatī harṣiṣyanti
Vocativeharṣiṣyat harṣiṣyantī harṣiṣyatī harṣiṣyanti
Accusativeharṣiṣyat harṣiṣyantī harṣiṣyatī harṣiṣyanti
Instrumentalharṣiṣyatā harṣiṣyadbhyām harṣiṣyadbhiḥ
Dativeharṣiṣyate harṣiṣyadbhyām harṣiṣyadbhyaḥ
Ablativeharṣiṣyataḥ harṣiṣyadbhyām harṣiṣyadbhyaḥ
Genitiveharṣiṣyataḥ harṣiṣyatoḥ harṣiṣyatām
Locativeharṣiṣyati harṣiṣyatoḥ harṣiṣyatsu

Adverb -harṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria