सुबन्तावली ?हर्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाहर्षिष्यन्ती हर्षिष्यन्त्यौ हर्षिष्यन्त्यः
सम्बोधनम्हर्षिष्यन्ति हर्षिष्यन्त्यौ हर्षिष्यन्त्यः
द्वितीयाहर्षिष्यन्तीम् हर्षिष्यन्त्यौ हर्षिष्यन्तीः
तृतीयाहर्षिष्यन्त्या हर्षिष्यन्तीभ्याम् हर्षिष्यन्तीभिः
चतुर्थीहर्षिष्यन्त्यै हर्षिष्यन्तीभ्याम् हर्षिष्यन्तीभ्यः
पञ्चमीहर्षिष्यन्त्याः हर्षिष्यन्तीभ्याम् हर्षिष्यन्तीभ्यः
षष्ठीहर्षिष्यन्त्याः हर्षिष्यन्त्योः हर्षिष्यन्तीनाम्
सप्तमीहर्षिष्यन्त्याम् हर्षिष्यन्त्योः हर्षिष्यन्तीषु

समास हर्षिष्यन्ति हर्षिष्यन्ती

अव्यय ॰हर्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria