Declension table of ?harṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeharṣiṣyantī harṣiṣyantyau harṣiṣyantyaḥ
Vocativeharṣiṣyanti harṣiṣyantyau harṣiṣyantyaḥ
Accusativeharṣiṣyantīm harṣiṣyantyau harṣiṣyantīḥ
Instrumentalharṣiṣyantyā harṣiṣyantībhyām harṣiṣyantībhiḥ
Dativeharṣiṣyantyai harṣiṣyantībhyām harṣiṣyantībhyaḥ
Ablativeharṣiṣyantyāḥ harṣiṣyantībhyām harṣiṣyantībhyaḥ
Genitiveharṣiṣyantyāḥ harṣiṣyantyoḥ harṣiṣyantīnām
Locativeharṣiṣyantyām harṣiṣyantyoḥ harṣiṣyantīṣu

Compound harṣiṣyanti - harṣiṣyantī -

Adverb -harṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria