Declension table of ?harṣeśvaramāhātmya

Deva

NeuterSingularDualPlural
Nominativeharṣeśvaramāhātmyam harṣeśvaramāhātmye harṣeśvaramāhātmyāni
Vocativeharṣeśvaramāhātmya harṣeśvaramāhātmye harṣeśvaramāhātmyāni
Accusativeharṣeśvaramāhātmyam harṣeśvaramāhātmye harṣeśvaramāhātmyāni
Instrumentalharṣeśvaramāhātmyena harṣeśvaramāhātmyābhyām harṣeśvaramāhātmyaiḥ
Dativeharṣeśvaramāhātmyāya harṣeśvaramāhātmyābhyām harṣeśvaramāhātmyebhyaḥ
Ablativeharṣeśvaramāhātmyāt harṣeśvaramāhātmyābhyām harṣeśvaramāhātmyebhyaḥ
Genitiveharṣeśvaramāhātmyasya harṣeśvaramāhātmyayoḥ harṣeśvaramāhātmyānām
Locativeharṣeśvaramāhātmye harṣeśvaramāhātmyayoḥ harṣeśvaramāhātmyeṣu

Compound harṣeśvaramāhātmya -

Adverb -harṣeśvaramāhātmyam -harṣeśvaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria