Declension table of ?harṣaśoka

Deva

MasculineSingularDualPlural
Nominativeharṣaśokaḥ harṣaśokau harṣaśokāḥ
Vocativeharṣaśoka harṣaśokau harṣaśokāḥ
Accusativeharṣaśokam harṣaśokau harṣaśokān
Instrumentalharṣaśokena harṣaśokābhyām harṣaśokaiḥ harṣaśokebhiḥ
Dativeharṣaśokāya harṣaśokābhyām harṣaśokebhyaḥ
Ablativeharṣaśokāt harṣaśokābhyām harṣaśokebhyaḥ
Genitiveharṣaśokasya harṣaśokayoḥ harṣaśokānām
Locativeharṣaśoke harṣaśokayoḥ harṣaśokeṣu

Compound harṣaśoka -

Adverb -harṣaśokam -harṣaśokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria