Declension table of ?harṣayukta

Deva

NeuterSingularDualPlural
Nominativeharṣayuktam harṣayukte harṣayuktāni
Vocativeharṣayukta harṣayukte harṣayuktāni
Accusativeharṣayuktam harṣayukte harṣayuktāni
Instrumentalharṣayuktena harṣayuktābhyām harṣayuktaiḥ
Dativeharṣayuktāya harṣayuktābhyām harṣayuktebhyaḥ
Ablativeharṣayuktāt harṣayuktābhyām harṣayuktebhyaḥ
Genitiveharṣayuktasya harṣayuktayoḥ harṣayuktānām
Locativeharṣayukte harṣayuktayoḥ harṣayukteṣu

Compound harṣayukta -

Adverb -harṣayuktam -harṣayuktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria