Declension table of ?harṣayitnu

Deva

NeuterSingularDualPlural
Nominativeharṣayitnu harṣayitnunī harṣayitnūni
Vocativeharṣayitnu harṣayitnunī harṣayitnūni
Accusativeharṣayitnu harṣayitnunī harṣayitnūni
Instrumentalharṣayitnunā harṣayitnubhyām harṣayitnubhiḥ
Dativeharṣayitnune harṣayitnubhyām harṣayitnubhyaḥ
Ablativeharṣayitnunaḥ harṣayitnubhyām harṣayitnubhyaḥ
Genitiveharṣayitnunaḥ harṣayitnunoḥ harṣayitnūnām
Locativeharṣayitnuni harṣayitnunoḥ harṣayitnuṣu

Compound harṣayitnu -

Adverb -harṣayitnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria