Declension table of ?harṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativeharṣayiṣyan harṣayiṣyantau harṣayiṣyantaḥ
Vocativeharṣayiṣyan harṣayiṣyantau harṣayiṣyantaḥ
Accusativeharṣayiṣyantam harṣayiṣyantau harṣayiṣyataḥ
Instrumentalharṣayiṣyatā harṣayiṣyadbhyām harṣayiṣyadbhiḥ
Dativeharṣayiṣyate harṣayiṣyadbhyām harṣayiṣyadbhyaḥ
Ablativeharṣayiṣyataḥ harṣayiṣyadbhyām harṣayiṣyadbhyaḥ
Genitiveharṣayiṣyataḥ harṣayiṣyatoḥ harṣayiṣyatām
Locativeharṣayiṣyati harṣayiṣyatoḥ harṣayiṣyatsu

Compound harṣayiṣyat -

Adverb -harṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria