सुबन्तावली ?हर्षयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाहर्षयिष्यन्ती हर्षयिष्यन्त्यौ हर्षयिष्यन्त्यः
सम्बोधनम्हर्षयिष्यन्ति हर्षयिष्यन्त्यौ हर्षयिष्यन्त्यः
द्वितीयाहर्षयिष्यन्तीम् हर्षयिष्यन्त्यौ हर्षयिष्यन्तीः
तृतीयाहर्षयिष्यन्त्या हर्षयिष्यन्तीभ्याम् हर्षयिष्यन्तीभिः
चतुर्थीहर्षयिष्यन्त्यै हर्षयिष्यन्तीभ्याम् हर्षयिष्यन्तीभ्यः
पञ्चमीहर्षयिष्यन्त्याः हर्षयिष्यन्तीभ्याम् हर्षयिष्यन्तीभ्यः
षष्ठीहर्षयिष्यन्त्याः हर्षयिष्यन्त्योः हर्षयिष्यन्तीनाम्
सप्तमीहर्षयिष्यन्त्याम् हर्षयिष्यन्त्योः हर्षयिष्यन्तीषु

समास हर्षयिष्यन्ति हर्षयिष्यन्ती

अव्यय ॰हर्षयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria